Original

प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् ।तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ।आतिष्ठस्तप एकेन पादेन नियमे स्थितः ॥ १४ ॥

Segmented

प्रभासम् च अपि अथ आसाद्य तीर्थम् पुण्य-जन-उचितम् तथा कृष्ण महा-तेजाः दिव्यम् वर्ष-सहस्रकम् आतिष्ठस् तप एकेन पादेन नियमे स्थितः

Analysis

Word Lemma Parse
प्रभासम् प्रभास pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अथ अथ pos=i
आसाद्य आसादय् pos=vi
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
पुण्य पुण्य pos=a,comp=y
जन जन pos=n,comp=y
उचितम् उचित pos=a,g=n,c=2,n=s
तथा तथा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रकम् सहस्रक pos=n,g=n,c=2,n=s
आतिष्ठस् आस्था pos=v,p=2,n=s,l=lan
तप तपस् pos=n,g=n,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
नियमे नियम pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part