Original

अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः ।आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ॥ १३ ॥

Segmented

अपकृष्ट-उत्तरासङ्गः कृशो धमनिसंततः आसीः कृष्ण सरस्वत्याम् सत्त्रे द्वादश-वार्षिके

Analysis

Word Lemma Parse
अपकृष्ट अपकृष् pos=va,comp=y,f=part
उत्तरासङ्गः उत्तरासङ्ग pos=n,g=m,c=1,n=s
कृशो कृश pos=a,g=m,c=1,n=s
धमनिसंततः धमनिसंतत pos=a,g=m,c=1,n=s
आसीः अस् pos=v,p=2,n=s,l=lan
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिके वार्षिक pos=a,g=n,c=7,n=s