Original

वैशंपायन उवाच ।इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता ।तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ॥ १२० ॥

Segmented

वैशम्पायन उवाच इत्य् उक्ते ऽभिमुखा वीरा वासुदेवम् उपस्थिताः तेषाम् मध्ये महा-बाहुः केशवो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इत्य् इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ऽभिमुखा अभिमुख pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
केशवो केशव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan