Original

ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन ।अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥ १२ ॥

Segmented

ऊर्ध्व-बाहुः विशालायाम् बदर्याम् मधुसूदन अतिष्ठ एक-पादेन वायुभक्षः शतम् समाः

Analysis

Word Lemma Parse
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विशालायाम् विशाल pos=a,g=f,c=7,n=s
बदर्याम् बदरी pos=n,g=f,c=7,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
अतिष्ठ स्था pos=v,p=2,n=s,l=lan
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
वायुभक्षः वायुभक्ष pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p