Original

रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते ।अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥ ११९ ॥

Segmented

राम-कृष्णौ व्यपाश्रित्य अजेयाः स्म शुचि-स्मिते अपि वृत्रहणा युद्धे किम् पुनः धृतराष्ट्र-जैः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
व्यपाश्रित्य व्यपाश्रि pos=vi
अजेयाः अजेय pos=a,g=m,c=1,n=p
स्म स्म pos=i
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
अपि अपि pos=i
वृत्रहणा वृत्रहन् pos=n,g=m,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जैः pos=a,g=m,c=3,n=p