Original

धृष्टद्युम्न उवाच ।अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् ।दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः ॥ ११८ ॥

Segmented

धृष्टद्युम्न उवाच अहम् द्रोणम् हनिष्यामि शिखण्डी तु पितामहम् दुर्योधनम् भीमसेनः कर्णम् हन्ता धनंजयः

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
धनंजयः धनंजय pos=n,g=m,c=1,n=s