Original

पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् ।शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥ ११७ ॥

Segmented

पतेद् द्यौः हिमवान् शीर्येत् पृथिवी शकलीभवेत् शुष्येत् तोयनिधिः कृष्णे न मे मोघम् वचो भवेत्

Analysis

Word Lemma Parse
पतेद् पत् pos=v,p=3,n=s,l=vidhilin
द्यौः दिव् pos=n,g=,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
शीर्येत् शृ pos=v,p=3,n=s,l=vidhilin
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
शकलीभवेत् शकलीभू pos=v,p=3,n=s,l=vidhilin
शुष्येत् शुष् pos=v,p=3,n=s,l=vidhilin
तोयनिधिः तोयनिधि pos=n,g=m,c=1,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin