Original

यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः ।सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥ ११६ ॥

Segmented

यत् समर्थम् पाण्डवानाम् तत् करिष्यामि मा शुचः सत्यम् ते प्रतिजानामि राज्ञाम् राज्ञी भविष्यसि

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
समर्थम् समर्थ pos=a,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
राज्ञी राज्ञी pos=n,g=f,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt