Original

बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान् ।निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ॥ ११५ ॥

Segmented

बीभत्सु-शर-संछन्नान् शोणित-ओघ-परिप्लुतान् निहतान् जीवितम् त्यक्त्वा शयानान् वसुधा-तले

Analysis

Word Lemma Parse
बीभत्सु बीभत्सु pos=a,comp=y
शर शर pos=n,comp=y
संछन्नान् संछद् pos=va,g=m,c=2,n=p,f=part
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतान् परिप्लु pos=va,g=m,c=2,n=p,f=part
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
जीवितम् जीवित pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
शयानान् शी pos=va,g=m,c=2,n=p,f=part
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s