Original

ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् ।न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥ ११३ ॥

Segmented

ये माम् विप्रकृताम् क्षुद्रैः उपेक्षध्वम् विशोक-वत् न हि मे शाम्यते दुःखम् कर्णो यत् प्राहसत् तदा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
विप्रकृताम् विप्रकृ pos=va,g=f,c=2,n=s,f=part
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
उपेक्षध्वम् उपेक्ष् pos=v,p=2,n=p,l=lot
विशोक विशोक pos=a,comp=y
वत् वत् pos=i
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शाम्यते शामय् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
यत् यत् pos=i
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i