Original

नैव मे पतयः सन्ति न पुत्रा मधुसूदन ।न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ॥ ११२ ॥

Segmented

न एव मे पतयः सन्ति न पुत्रा मधुसूदन न भ्रातरो न च पिता न एव त्वम् न च बान्धवाः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
पतयः पति pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
pos=i
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
pos=i
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p