Original

दश वर्षसहस्राणि दश वर्षशतानि च ।पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ॥ ११ ॥

Segmented

दश वर्ष-सहस्राणि दश वर्ष-शतानि च पुष्करेषु अवसः कृष्ण त्वम् अपो भक्षयन् पुरा

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
पुष्करेषु पुष्कर pos=n,g=n,c=7,n=p
अवसः वस् pos=v,p=2,n=s,l=lan
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपो अप् pos=n,g=n,c=2,n=p
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i