Original

इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना ।पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥ १०९ ॥

Segmented

इत्य् उक्त्वा प्रारुदत् कृष्णा मुखम् प्रच्छाद्य पाणिना पद्म-कोश-प्रकाशेन मृदुना मृदु-भाषिणी

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
प्रारुदत् प्ररुद् pos=v,p=3,n=s,l=lun
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
प्रच्छाद्य प्रच्छादय् pos=vi
पाणिना पाणि pos=n,g=m,c=3,n=s
पद्म पद्म pos=n,comp=y
कोश कोश pos=n,comp=y
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
मृदुना मृदु pos=a,g=m,c=3,n=s
मृदु मृदु pos=a,comp=y
भाषिणी भाषिन् pos=a,g=f,c=1,n=s