Original

कुले महति जातास्मि दिव्येन विधिना किल ।पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥ १०७ ॥

Segmented

कुले महति जाता अस्मि दिव्येन विधिना किल पाण्डवानाम् प्रिया भार्या स्नुषा पाण्डोः महात्मनः

Analysis

Word Lemma Parse
कुले कुल pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
दिव्येन दिव्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
किल किल pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रिया प्रिय pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s