Original

त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः ।विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ॥ १०५ ॥

Segmented

त इमे सिंह-विक्रान्ताः वीर्येण अभ्यधिकाः परैः विहीनैः परिक्लिश्यन्तीम् समुपेक्षन्त माम् कथम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
विक्रान्ताः विक्रान्त pos=n,g=m,c=1,n=p
वीर्येण वीर्य pos=n,g=n,c=3,n=s
अभ्यधिकाः अभ्यधिक pos=a,g=m,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p
विहीनैः विहा pos=va,g=m,c=3,n=p,f=part
परिक्लिश्यन्तीम् परिक्लिश् pos=va,g=f,c=2,n=s,f=part
समुपेक्षन्त समुपेक्ष् pos=v,p=3,n=p,l=lan
माम् मद् pos=n,g=,c=2,n=s
कथम् कथम् pos=i