Original

एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः ।निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ॥ १०४ ॥

Segmented

एवम् क्लेशैः सु बहुभिः क्लिश्यमानाः सु दुःखिताः निवसाम आर्यया हीनाः कृष्ण धौम्य-पुरःसराः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
क्लेशैः क्लेश pos=n,g=m,c=3,n=p
सु सु pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
क्लिश्यमानाः क्लिश् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
निवसाम निवस् pos=v,p=1,n=p,l=lot
आर्यया आर्य pos=a,g=f,c=3,n=s
हीनाः हा pos=va,g=m,c=1,n=p,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
धौम्य धौम्य pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p