Original

लब्धाहमपि तत्रैव वसता सव्यसाचिना ।यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ॥ १०२ ॥

Segmented

लब्धवती अहम् अपि तत्र एव वसता सव्यसाचिना यथा त्वया जिता कृष्ण रुक्मिणी भीष्मक-आत्मजा

Analysis

Word Lemma Parse
लब्धवती लभ् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
तत्र तत्र pos=i
एव एव pos=i
वसता वस् pos=va,g=m,c=3,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
रुक्मिणी रुक्मिणी pos=n,g=f,c=1,n=s
भीष्मक भीष्मक pos=n,comp=y
आत्मजा आत्मज pos=n,g=f,c=1,n=s