Original

तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः ।सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥ १०१ ॥

Segmented

तम् च अपि विनिहत्य उग्रम् भीमः प्रहरताम् वरः सहितो भ्रातृभिः सर्वैः द्रुपदस्य पुरम् ययौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
विनिहत्य विनिहन् pos=vi
उग्रम् उग्र pos=a,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit