Original

अर्जुन उवाच ।दश वर्षसहस्राणि यत्रसायंगृहो मुनिः ।व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥ १० ॥

Segmented

अर्जुन उवाच दश वर्ष-सहस्राणि यत्रसायंगृहो मुनिः व्यचरस् त्वम् पुरा कृष्ण पर्वते गन्धमादने

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
यत्रसायंगृहो यत्रसायंगृह pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
व्यचरस् विचर् pos=v,p=2,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
गन्धमादने गन्धमादन pos=n,g=m,c=7,n=s