Original

वैशंपायन उवाच ।भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह ।पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ॥ १ ॥

Segmented

वैशम्पायन उवाच भोजाः प्रव्रजितान् श्रुत्वा वृष्णयः च अन्धकैः सह पाण्डवान् दुःख-संतप्तान् समाजग्मुः महा-वने

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भोजाः भोज pos=n,g=m,c=1,n=p
प्रव्रजितान् प्रव्रज् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
pos=i
अन्धकैः अन्धक pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दुःख दुःख pos=n,comp=y
संतप्तान् संतप् pos=va,g=m,c=2,n=p,f=part
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s