Original

तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः ।इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥ ९ ॥

Segmented

ताम् एव रात्रिम् राज-इन्द्र महात्मा भृगु-नन्दनः इष्टिम् चकार सौद्युम्नेः महा-ऋषिः पुत्र-कारणात्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सौद्युम्नेः सौद्युम्नि pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s