Original

शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना ।पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥ ८ ॥

Segmented

शास्त्र-दृष्टेन विधिना संयुज्-आत्मानम् आत्मना पिपासा-शुष्क-हृदयः प्रविवेश आश्रमम् भृगोः

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
संयुज् संयुज् pos=va,comp=y,f=krtya
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पिपासा पिपासा pos=n,comp=y
शुष्क शुष्क pos=a,comp=y
हृदयः हृदय pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s