Original

अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः ।मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह ॥ ७ ॥

Segmented

अनपत्यस् तु राजर्षिः स महात्मा दृढ-व्रतः मन्त्रिषु आधाय तद् राज्यम् वन-नित्यः बभूव ह

Analysis

Word Lemma Parse
अनपत्यस् अनपत्य pos=a,g=m,c=1,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
मन्त्रिषु मन्त्रिन् pos=n,g=m,c=7,n=p
आधाय आधा pos=vi
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
वन वन pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i