Original

अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः ।अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः ॥ ६ ॥

Segmented

अश्वमेध-सहस्रम् च प्राप्य धर्म-भृताम् वरः अन्यैः च क्रतुभिः मुख्यैः विविधैः आप्त-दक्षिणैः

Analysis

Word Lemma Parse
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
प्राप्य प्राप् pos=vi
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p