Original

इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः ।सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः ॥ ५ ॥

Segmented

इक्ष्वाकु-वंश-प्रभवः युवनाश्वो महीपतिः सो ऽयजत् पृथिवी-पालैः क्रतुभिः भूरि-दक्षिणैः

Analysis

Word Lemma Parse
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश वंश pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
युवनाश्वो युवनाश्व pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयजत् यज् pos=v,p=3,n=s,l=lan
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p