Original

तस्यैतद्देवयजनं स्थानमादित्यवर्चसः ।पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः ॥ ४२ ॥

Segmented

तस्य एतत् देव-यजनम् स्थानम् आदित्य-वर्चस् पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
यजनम् यजन pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
आदित्य आदित्य pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पुण्यतमे पुण्यतम pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
कुरुक्षेत्रस्य कुरुक्षेत्र pos=n,g=n,c=6,n=s
मध्यतः मध्यतस् pos=i