Original

प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना ।तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा ॥ ४१ ॥

Segmented

प्रजाः चतुर्विधास् तेन जिता राजन् महात्मना तेन आत्म-तपसा लोकाः स्थापिताः च अपि तेजसा

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=1,n=p
चतुर्विधास् चतुर्विध pos=a,g=f,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
जिता जि pos=va,g=f,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
स्थापिताः स्थापय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s