Original

तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् ।गर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥ ४० ॥

Segmented

तेन सोम-कुल-उत्पन्नः गान्धार-अधिपतिः महान् गर्जन्न् इव महा-मेघः प्रमथ्य निहतः शरैः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
सोम सोम pos=n,comp=y
कुल कुल pos=n,comp=y
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
गान्धार गान्धार pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
गर्जन्न् गर्ज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
प्रमथ्य प्रमथ् pos=vi
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p