Original

लोमश उवाच ।शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः ।यथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥ ४ ॥

Segmented

लोमश उवाच शृणुष्व अवहितः राजन् राज्ञस् तस्य महात्मनः यथा मान्धातृ-शब्दः वै लोकेषु परिगीयते

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
यथा यथा pos=i
मान्धातृ मान्धातृ pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
वै वै pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
परिगीयते परिगा pos=v,p=3,n=s,l=lat