Original

तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना ।वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥ ३९ ॥

Segmented

तेन द्वादश-वार्षिकायाम् अनावृष्ट्याम् महात्मना वृष्टम् सस्य-विवृद्धि-अर्थम् मिषतो वज्रपाणिनः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकायाम् वार्षिक pos=a,g=f,c=7,n=s
अनावृष्ट्याम् अनावृष्टि pos=n,g=f,c=7,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वृष्टम् वृष् pos=va,g=n,c=1,n=s,f=part
सस्य सस्य pos=n,comp=y
विवृद्धि विवृद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मिषतो मिष् pos=va,g=m,c=6,n=s,f=part
वज्रपाणिनः वज्रपाणि pos=n,g=m,c=6,n=s