Original

तेन पद्मसहस्राणि गवां दश महात्मना ।ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥ ३८ ॥

Segmented

तेन पद्म-सहस्राणि गवाम् दश महात्मना ब्राह्मणेभ्यो महा-राज दत्तानि इति प्रचक्षते

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
पद्म पद्म pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
गवाम् गो pos=n,g=,c=6,n=p
दश दशन् pos=n,g=n,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दत्तानि दा pos=va,g=n,c=1,n=p,f=part
इति इति pos=i
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat