Original

तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् ।चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् ॥ ३७ ॥

Segmented

तस्य चित्यैः महा-राज क्रतूनाम् दक्षिणावताम् चतुः-अन्ता मही व्याप्ता न आसीत् किंचिद् अनावृतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चित्यैः चित्य pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्रतूनाम् क्रतु pos=n,g=m,c=6,n=p
दक्षिणावताम् दक्षिणावत् pos=a,g=m,c=6,n=p
चतुः चतुर् pos=n,comp=y
अन्ता अन्त pos=n,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
व्याप्ता व्याप् pos=va,g=f,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अनावृतम् अनावृत pos=a,g=n,c=1,n=s