Original

तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप ।तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥ ३४ ॥

Segmented

तस्य इयम् वसु-सम्पूर्णा वसुधा वसुधा-अधिपैः तेन इष्टम् विविधैः यज्ञैः बहुभिः सु आप्त-दक्षिणैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
वसु वसु pos=n,comp=y
सम्पूर्णा सम्पृ pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सु सु pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p