Original

तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः ।रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥ ३३ ॥

Segmented

तस्य अप्रतिहतम् चक्रम् प्रावर्तत महात्मनः रत्नानि च एव राजर्षिम् स्वयम् एव उपतस्थिरे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अप्रतिहतम् अप्रतिहत pos=a,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
रत्नानि रत्न pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
राजर्षिम् राजर्षि pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit