Original

सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत ।धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥ ३२ ॥

Segmented

सो ऽभिषिक्तो मघवता स्वयम् शक्रेण भारत धर्मेण व्यजयत् लोकान् त्रीन् विष्णुः इव विक्रमैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
मघवता मघवन् pos=n,g=,c=3,n=s
स्वयम् स्वयम् pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
व्यजयत् विजि pos=v,p=3,n=s,l=lan
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
विक्रमैः विक्रम pos=n,g=m,c=3,n=p