Original

धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये ।अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् ॥ ३१ ॥

Segmented

धनुः आजगवम् नाम शराः शृङ्ग-उद्भवाः च ये अभेद्यम् कवचम् च एव सद्यस् तम् उपसंश्रयन्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
आजगवम् आजगव pos=n,g=n,c=1,n=s
नाम नाम pos=i
शराः शर pos=n,g=m,c=1,n=p
शृङ्ग शृङ्ग pos=n,comp=y
उद्भवाः उद्भव pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
अभेद्यम् अभेद्य pos=a,g=n,c=1,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
सद्यस् सद्यस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
उपसंश्रयन् उपसंश्रि pos=v,p=3,n=p,l=lan