Original

वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् ।उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः ॥ ३० ॥

Segmented

वेदास् तम् स धनुर्वेदाः दिव्यानि अस्त्राणि च ईश्वरम् उपतस्थुः महा-राज ध्यात-मात्राणि सर्वशः

Analysis

Word Lemma Parse
वेदास् वेद pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
धनुर्वेदाः धनुर्वेद pos=n,g=m,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
pos=i
ईश्वरम् ईश्वर pos=a,g=m,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ध्यात ध्या pos=va,comp=y,f=part
मात्राणि मात्र pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i