Original

यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः ।जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् ॥ ३ ॥

Segmented

यथा मान्धातृ-शब्दः च तस्य शक्र-सम-द्युतेः जन्म च अप्रतिवीर्यस्य कुशलो हि असि भाषितुम्

Analysis

Word Lemma Parse
यथा यथा pos=i
मान्धातृ मान्धातृ pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शक्र शक्र pos=n,comp=y
सम सम pos=n,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
pos=i
अप्रतिवीर्यस्य अप्रतिवीर्य pos=a,g=m,c=6,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
भाषितुम् भाष् pos=vi