Original

प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा ।अवर्धत महीपाल किष्कूणां च त्रयोदश ॥ २९ ॥

Segmented

प्रदेशिनीम् शक्र-दत्ताम् आस्वाद्य स शिशुस् तदा अवर्धत महीपाल किष्कूणाम् च त्रयोदश

Analysis

Word Lemma Parse
प्रदेशिनीम् प्रदेशिनी pos=n,g=f,c=2,n=s
शक्र शक्र pos=n,comp=y
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
आस्वाद्य आस्वादय् pos=vi
तद् pos=n,g=m,c=1,n=s
शिशुस् शिशु pos=n,g=m,c=1,n=s
तदा तदा pos=i
अवर्धत वृध् pos=v,p=3,n=s,l=lan
महीपाल महीपाल pos=n,g=m,c=8,n=s
किष्कूणाम् किष्कु pos=n,g=m,c=6,n=p
pos=i
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s