Original

मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा ।मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥ २८ ॥

Segmented

माम् अयम् धास्यति इति एवम् परिभाष्टः स मान्धाता इति च नाम अस्य चक्रुः स इन्द्राः दिवौकसः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
धास्यति धा pos=v,p=3,n=s,l=lrt
इति इति pos=i
एवम् एवम् pos=i
परिभाष्टः तद् pos=n,g=m,c=1,n=s
वज्रिन् pos=n,g=m,c=3,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
नाम नामन् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p