Original

ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् ।प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ॥ २७ ॥

Segmented

ततः शक्रो महा-तेजाः तम् दिदृक्षुः उपागमत् प्रदेशिनीम् ततो अस्य आस्ये शक्रः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
प्रदेशिनीम् प्रदेशिनी pos=n,g=f,c=2,n=s
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आस्ये आस्य pos=n,g=n,c=7,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s