Original

निश्चक्राम महातेजा न च तं मृत्युराविशत् ।युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥ २६ ॥

Segmented

निश्चक्राम महा-तेजाः न च तम् मृत्युः आविशत् युवनाश्वम् नरपतिम् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
युवनाश्वम् युवनाश्व pos=n,g=m,c=2,n=s
नरपतिम् नरपति pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan