Original

ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः ।वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ॥ २५ ॥

Segmented

ततो वर्ष-शते पूर्णे तस्य राज्ञो महात्मनः वामम् पार्श्वम् विनिर्भिद्य सुतः सूर्य इव अपरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वर्ष वर्ष pos=n,comp=y
शते शत pos=n,g=n,c=7,n=s
पूर्णे पूर्ण pos=a,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
वामम् वाम pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
सुतः सुत pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s