Original

विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् ।यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ॥ २४ ॥

Segmented

विधास्यामो वयम् तत्र ते इष्टिम् परम-अद्भुताम् यथा शक्र-समम् पुत्रम् जनयिष्यसि वीर्यवान्

Analysis

Word Lemma Parse
विधास्यामो विधा pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
अद्भुताम् अद्भुत pos=a,g=f,c=2,n=s
यथा यथा pos=i
शक्र शक्र pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जनयिष्यसि जनय् pos=v,p=2,n=s,l=lrt
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s