Original

पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः ।आपस्त्वया महाराज मत्तपोवीर्यसंभृताः ।ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि ॥ २३ ॥

Segmented

पिपासितेन याः पीता विधि-मन्त्र-पुरस्कृ आपस् त्वया महा-राज मत् तपः-वीर्य-संभृताः ताभ्यस् त्वम् आत्मना पुत्रम् एवंवीर्यम् जनिष्यसि

Analysis

Word Lemma Parse
पिपासितेन पिपासित pos=a,g=m,c=3,n=s
याः यद् pos=n,g=f,c=1,n=p
पीता पा pos=va,g=f,c=1,n=p,f=part
विधि विधि pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
पुरस्कृ पुरस्कृ pos=va,g=f,c=1,n=p,f=part
आपस् अप् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मत् मद् pos=n,g=,c=5,n=s
तपः तपस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
संभृताः सम्भृ pos=va,g=f,c=1,n=p,f=part
ताभ्यस् तद् pos=n,g=f,c=5,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
एवंवीर्यम् एवंवीर्य pos=a,g=m,c=2,n=s
जनिष्यसि जन् pos=v,p=2,n=s,l=lrt