Original

न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा ।नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥ २२ ॥

Segmented

न तु अद्य शक्यम् अस्माभिः एतत् कर्तुम् अतो ऽन्यथा नूनम् दैव-कृतम् हि एतत् यद् एवम् कृतवान् असि

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अद्य अद्य pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
कर्तुम् कृ pos=vi
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
नूनम् नूनम् pos=i
दैव दैव pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat