Original

अनेन विधिना राजन्मयैतदुपपादितम् ।अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै ॥ २१ ॥

Segmented

अनेन विधिना राजन् मया एतत् उपपादितम् अब्भक्षणम् त्वया राजन्न् अयुक्तम् कृतम् अद्य वै

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part
अब्भक्षणम् अब्भक्षण pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
वै वै pos=i