Original

महाबलो महावीर्यस्तपोबलसमन्वितः ।यः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥ २० ॥

Segmented

महा-बलः महा-वीर्यः तपः-बल-समन्वितः यः शक्रम् अपि वीर्येण गमयेद् यम-सादनम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
वीर्येण वीर्य pos=n,g=n,c=3,n=s
गमयेद् गमय् pos=v,p=3,n=s,l=vidhilin
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s