Original

यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः ।एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ॥ २ ॥

Segmented

यस्य लोकास् त्रयो वश्या विष्णोः इव महात्मनः एतद् इच्छामि अहम् श्रोतुम् चरितम् तस्य धीमतः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
लोकास् लोक pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
वश्या वश्य pos=a,g=m,c=1,n=p
विष्णोः विष्णु pos=n,g=m,c=6,n=s
इव इव pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
चरितम् चरित pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s