Original

मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् ।पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥ १९ ॥

Segmented

मया हि अत्र आहितम् ब्रह्म तप आस्थाय दारुणम् पुत्र-अर्थम् तव राज-ऋषे महा-बल-पराक्रमैः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
अत्र अत्र pos=i
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तप तपस् pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
दारुणम् दारुण pos=a,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s